Declension table of ?sadevāsurarākṣasa

Deva

MasculineSingularDualPlural
Nominativesadevāsurarākṣasaḥ sadevāsurarākṣasau sadevāsurarākṣasāḥ
Vocativesadevāsurarākṣasa sadevāsurarākṣasau sadevāsurarākṣasāḥ
Accusativesadevāsurarākṣasam sadevāsurarākṣasau sadevāsurarākṣasān
Instrumentalsadevāsurarākṣasena sadevāsurarākṣasābhyām sadevāsurarākṣasaiḥ sadevāsurarākṣasebhiḥ
Dativesadevāsurarākṣasāya sadevāsurarākṣasābhyām sadevāsurarākṣasebhyaḥ
Ablativesadevāsurarākṣasāt sadevāsurarākṣasābhyām sadevāsurarākṣasebhyaḥ
Genitivesadevāsurarākṣasasya sadevāsurarākṣasayoḥ sadevāsurarākṣasānām
Locativesadevāsurarākṣase sadevāsurarākṣasayoḥ sadevāsurarākṣaseṣu

Compound sadevāsurarākṣasa -

Adverb -sadevāsurarākṣasam -sadevāsurarākṣasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria