Declension table of ?sadeva

Deva

NeuterSingularDualPlural
Nominativesadevam sadeve sadevāni
Vocativesadeva sadeve sadevāni
Accusativesadevam sadeve sadevāni
Instrumentalsadevena sadevābhyām sadevaiḥ
Dativesadevāya sadevābhyām sadevebhyaḥ
Ablativesadevāt sadevābhyām sadevebhyaḥ
Genitivesadevasya sadevayoḥ sadevānām
Locativesadeve sadevayoḥ sadeveṣu

Compound sadeva -

Adverb -sadevam -sadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria