Declension table of ?sadeva

Deva

MasculineSingularDualPlural
Nominativesadevaḥ sadevau sadevāḥ
Vocativesadeva sadevau sadevāḥ
Accusativesadevam sadevau sadevān
Instrumentalsadevena sadevābhyām sadevaiḥ sadevebhiḥ
Dativesadevāya sadevābhyām sadevebhyaḥ
Ablativesadevāt sadevābhyām sadevebhyaḥ
Genitivesadevasya sadevayoḥ sadevānām
Locativesadeve sadevayoḥ sadeveṣu

Compound sadeva -

Adverb -sadevam -sadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria