Declension table of ?saddhyāyin

Deva

MasculineSingularDualPlural
Nominativesaddhyāyī saddhyāyinau saddhyāyinaḥ
Vocativesaddhyāyin saddhyāyinau saddhyāyinaḥ
Accusativesaddhyāyinam saddhyāyinau saddhyāyinaḥ
Instrumentalsaddhyāyinā saddhyāyibhyām saddhyāyibhiḥ
Dativesaddhyāyine saddhyāyibhyām saddhyāyibhyaḥ
Ablativesaddhyāyinaḥ saddhyāyibhyām saddhyāyibhyaḥ
Genitivesaddhyāyinaḥ saddhyāyinoḥ saddhyāyinām
Locativesaddhyāyini saddhyāyinoḥ saddhyāyiṣu

Compound saddhyāyi -

Adverb -saddhyāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria