Declension table of ?saddharmatattvākhyāhnika

Deva

NeuterSingularDualPlural
Nominativesaddharmatattvākhyāhnikam saddharmatattvākhyāhnike saddharmatattvākhyāhnikāni
Vocativesaddharmatattvākhyāhnika saddharmatattvākhyāhnike saddharmatattvākhyāhnikāni
Accusativesaddharmatattvākhyāhnikam saddharmatattvākhyāhnike saddharmatattvākhyāhnikāni
Instrumentalsaddharmatattvākhyāhnikena saddharmatattvākhyāhnikābhyām saddharmatattvākhyāhnikaiḥ
Dativesaddharmatattvākhyāhnikāya saddharmatattvākhyāhnikābhyām saddharmatattvākhyāhnikebhyaḥ
Ablativesaddharmatattvākhyāhnikāt saddharmatattvākhyāhnikābhyām saddharmatattvākhyāhnikebhyaḥ
Genitivesaddharmatattvākhyāhnikasya saddharmatattvākhyāhnikayoḥ saddharmatattvākhyāhnikānām
Locativesaddharmatattvākhyāhnike saddharmatattvākhyāhnikayoḥ saddharmatattvākhyāhnikeṣu

Compound saddharmatattvākhyāhnika -

Adverb -saddharmatattvākhyāhnikam -saddharmatattvākhyāhnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria