Declension table of saddharmapuṇḍarīka

Deva

NeuterSingularDualPlural
Nominativesaddharmapuṇḍarīkam saddharmapuṇḍarīke saddharmapuṇḍarīkāṇi
Vocativesaddharmapuṇḍarīka saddharmapuṇḍarīke saddharmapuṇḍarīkāṇi
Accusativesaddharmapuṇḍarīkam saddharmapuṇḍarīke saddharmapuṇḍarīkāṇi
Instrumentalsaddharmapuṇḍarīkeṇa saddharmapuṇḍarīkābhyām saddharmapuṇḍarīkaiḥ
Dativesaddharmapuṇḍarīkāya saddharmapuṇḍarīkābhyām saddharmapuṇḍarīkebhyaḥ
Ablativesaddharmapuṇḍarīkāt saddharmapuṇḍarīkābhyām saddharmapuṇḍarīkebhyaḥ
Genitivesaddharmapuṇḍarīkasya saddharmapuṇḍarīkayoḥ saddharmapuṇḍarīkāṇām
Locativesaddharmapuṇḍarīke saddharmapuṇḍarīkayoḥ saddharmapuṇḍarīkeṣu

Compound saddharmapuṇḍarīka -

Adverb -saddharmapuṇḍarīkam -saddharmapuṇḍarīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria