Declension table of saddharma

Deva

MasculineSingularDualPlural
Nominativesaddharmaḥ saddharmau saddharmāḥ
Vocativesaddharma saddharmau saddharmāḥ
Accusativesaddharmam saddharmau saddharmān
Instrumentalsaddharmeṇa saddharmābhyām saddharmaiḥ saddharmebhiḥ
Dativesaddharmāya saddharmābhyām saddharmebhyaḥ
Ablativesaddharmāt saddharmābhyām saddharmebhyaḥ
Genitivesaddharmasya saddharmayoḥ saddharmāṇām
Locativesaddharme saddharmayoḥ saddharmeṣu

Compound saddharma -

Adverb -saddharmam -saddharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria