Declension table of ?saddhana

Deva

NeuterSingularDualPlural
Nominativesaddhanam saddhane saddhanāni
Vocativesaddhana saddhane saddhanāni
Accusativesaddhanam saddhane saddhanāni
Instrumentalsaddhanena saddhanābhyām saddhanaiḥ
Dativesaddhanāya saddhanābhyām saddhanebhyaḥ
Ablativesaddhanāt saddhanābhyām saddhanebhyaḥ
Genitivesaddhanasya saddhanayoḥ saddhanānām
Locativesaddhane saddhanayoḥ saddhaneṣu

Compound saddhana -

Adverb -saddhanam -saddhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria