Declension table of ?sadbhūtotpādakā

Deva

FeminineSingularDualPlural
Nominativesadbhūtotpādakā sadbhūtotpādake sadbhūtotpādakāḥ
Vocativesadbhūtotpādake sadbhūtotpādake sadbhūtotpādakāḥ
Accusativesadbhūtotpādakām sadbhūtotpādake sadbhūtotpādakāḥ
Instrumentalsadbhūtotpādakayā sadbhūtotpādakābhyām sadbhūtotpādakābhiḥ
Dativesadbhūtotpādakāyai sadbhūtotpādakābhyām sadbhūtotpādakābhyaḥ
Ablativesadbhūtotpādakāyāḥ sadbhūtotpādakābhyām sadbhūtotpādakābhyaḥ
Genitivesadbhūtotpādakāyāḥ sadbhūtotpādakayoḥ sadbhūtotpādakānām
Locativesadbhūtotpādakāyām sadbhūtotpādakayoḥ sadbhūtotpādakāsu

Adverb -sadbhūtotpādakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria