Declension table of ?sadbhūtotpādaka

Deva

MasculineSingularDualPlural
Nominativesadbhūtotpādakaḥ sadbhūtotpādakau sadbhūtotpādakāḥ
Vocativesadbhūtotpādaka sadbhūtotpādakau sadbhūtotpādakāḥ
Accusativesadbhūtotpādakam sadbhūtotpādakau sadbhūtotpādakān
Instrumentalsadbhūtotpādakena sadbhūtotpādakābhyām sadbhūtotpādakaiḥ sadbhūtotpādakebhiḥ
Dativesadbhūtotpādakāya sadbhūtotpādakābhyām sadbhūtotpādakebhyaḥ
Ablativesadbhūtotpādakāt sadbhūtotpādakābhyām sadbhūtotpādakebhyaḥ
Genitivesadbhūtotpādakasya sadbhūtotpādakayoḥ sadbhūtotpādakānām
Locativesadbhūtotpādake sadbhūtotpādakayoḥ sadbhūtotpādakeṣu

Compound sadbhūtotpādaka -

Adverb -sadbhūtotpādakam -sadbhūtotpādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria