Declension table of ?sadbhūta

Deva

MasculineSingularDualPlural
Nominativesadbhūtaḥ sadbhūtau sadbhūtāḥ
Vocativesadbhūta sadbhūtau sadbhūtāḥ
Accusativesadbhūtam sadbhūtau sadbhūtān
Instrumentalsadbhūtena sadbhūtābhyām sadbhūtaiḥ sadbhūtebhiḥ
Dativesadbhūtāya sadbhūtābhyām sadbhūtebhyaḥ
Ablativesadbhūtāt sadbhūtābhyām sadbhūtebhyaḥ
Genitivesadbhūtasya sadbhūtayoḥ sadbhūtānām
Locativesadbhūte sadbhūtayoḥ sadbhūteṣu

Compound sadbhūta -

Adverb -sadbhūtam -sadbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria