Declension table of ?sadbhāvaśrī

Deva

FeminineSingularDualPlural
Nominativesadbhāvaśrīḥ sadbhāvaśriyau sadbhāvaśriyaḥ
Vocativesadbhāvaśrīḥ sadbhāvaśriyau sadbhāvaśriyaḥ
Accusativesadbhāvaśriyam sadbhāvaśriyau sadbhāvaśriyaḥ
Instrumentalsadbhāvaśriyā sadbhāvaśrībhyām sadbhāvaśrībhiḥ
Dativesadbhāvaśriyai sadbhāvaśriye sadbhāvaśrībhyām sadbhāvaśrībhyaḥ
Ablativesadbhāvaśriyāḥ sadbhāvaśriyaḥ sadbhāvaśrībhyām sadbhāvaśrībhyaḥ
Genitivesadbhāvaśriyāḥ sadbhāvaśriyaḥ sadbhāvaśriyoḥ sadbhāvaśrīṇām sadbhāvaśriyām
Locativesadbhāvaśriyi sadbhāvaśriyām sadbhāvaśriyoḥ sadbhāvaśrīṣu

Compound sadbhāvaśrī -

Adverb -sadbhāvaśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria