Declension table of sadbhāva

Deva

MasculineSingularDualPlural
Nominativesadbhāvaḥ sadbhāvau sadbhāvāḥ
Vocativesadbhāva sadbhāvau sadbhāvāḥ
Accusativesadbhāvam sadbhāvau sadbhāvān
Instrumentalsadbhāvena sadbhāvābhyām sadbhāvaiḥ sadbhāvebhiḥ
Dativesadbhāvāya sadbhāvābhyām sadbhāvebhyaḥ
Ablativesadbhāvāt sadbhāvābhyām sadbhāvebhyaḥ
Genitivesadbhāvasya sadbhāvayoḥ sadbhāvānām
Locativesadbhāve sadbhāvayoḥ sadbhāveṣu

Compound sadbhāva -

Adverb -sadbhāvam -sadbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria