Declension table of ?sadbhāgya

Deva

NeuterSingularDualPlural
Nominativesadbhāgyam sadbhāgye sadbhāgyāni
Vocativesadbhāgya sadbhāgye sadbhāgyāni
Accusativesadbhāgyam sadbhāgye sadbhāgyāni
Instrumentalsadbhāgyena sadbhāgyābhyām sadbhāgyaiḥ
Dativesadbhāgyāya sadbhāgyābhyām sadbhāgyebhyaḥ
Ablativesadbhāgyāt sadbhāgyābhyām sadbhāgyebhyaḥ
Genitivesadbhāgyasya sadbhāgyayoḥ sadbhāgyānām
Locativesadbhāgye sadbhāgyayoḥ sadbhāgyeṣu

Compound sadbhāgya -

Adverb -sadbhāgyam -sadbhāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria