Declension table of ?sadbhāṣya

Deva

NeuterSingularDualPlural
Nominativesadbhāṣyam sadbhāṣye sadbhāṣyāṇi
Vocativesadbhāṣya sadbhāṣye sadbhāṣyāṇi
Accusativesadbhāṣyam sadbhāṣye sadbhāṣyāṇi
Instrumentalsadbhāṣyeṇa sadbhāṣyābhyām sadbhāṣyaiḥ
Dativesadbhāṣyāya sadbhāṣyābhyām sadbhāṣyebhyaḥ
Ablativesadbhāṣyāt sadbhāṣyābhyām sadbhāṣyebhyaḥ
Genitivesadbhāṣyasya sadbhāṣyayoḥ sadbhāṣyāṇām
Locativesadbhāṣye sadbhāṣyayoḥ sadbhāṣyeṣu

Compound sadbhāṣya -

Adverb -sadbhāṣyam -sadbhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria