Declension table of ?sadbhṛtya

Deva

MasculineSingularDualPlural
Nominativesadbhṛtyaḥ sadbhṛtyau sadbhṛtyāḥ
Vocativesadbhṛtya sadbhṛtyau sadbhṛtyāḥ
Accusativesadbhṛtyam sadbhṛtyau sadbhṛtyān
Instrumentalsadbhṛtyena sadbhṛtyābhyām sadbhṛtyaiḥ sadbhṛtyebhiḥ
Dativesadbhṛtyāya sadbhṛtyābhyām sadbhṛtyebhyaḥ
Ablativesadbhṛtyāt sadbhṛtyābhyām sadbhṛtyebhyaḥ
Genitivesadbhṛtyasya sadbhṛtyayoḥ sadbhṛtyānām
Locativesadbhṛtye sadbhṛtyayoḥ sadbhṛtyeṣu

Compound sadbhṛtya -

Adverb -sadbhṛtyam -sadbhṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria