Declension table of ?sadaśvormi

Deva

MasculineSingularDualPlural
Nominativesadaśvormiḥ sadaśvormī sadaśvormayaḥ
Vocativesadaśvorme sadaśvormī sadaśvormayaḥ
Accusativesadaśvormim sadaśvormī sadaśvormīn
Instrumentalsadaśvormiṇā sadaśvormibhyām sadaśvormibhiḥ
Dativesadaśvormaye sadaśvormibhyām sadaśvormibhyaḥ
Ablativesadaśvormeḥ sadaśvormibhyām sadaśvormibhyaḥ
Genitivesadaśvormeḥ sadaśvormyoḥ sadaśvormīṇām
Locativesadaśvormau sadaśvormyoḥ sadaśvormiṣu

Compound sadaśvormi -

Adverb -sadaśvormi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria