Declension table of ?sadaśvasena

Deva

MasculineSingularDualPlural
Nominativesadaśvasenaḥ sadaśvasenau sadaśvasenāḥ
Vocativesadaśvasena sadaśvasenau sadaśvasenāḥ
Accusativesadaśvasenam sadaśvasenau sadaśvasenān
Instrumentalsadaśvasenena sadaśvasenābhyām sadaśvasenaiḥ sadaśvasenebhiḥ
Dativesadaśvasenāya sadaśvasenābhyām sadaśvasenebhyaḥ
Ablativesadaśvasenāt sadaśvasenābhyām sadaśvasenebhyaḥ
Genitivesadaśvasenasya sadaśvasenayoḥ sadaśvasenānām
Locativesadaśvasene sadaśvasenayoḥ sadaśvaseneṣu

Compound sadaśvasena -

Adverb -sadaśvasenam -sadaśvasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria