Declension table of ?sadaśabandhaka

Deva

NeuterSingularDualPlural
Nominativesadaśabandhakam sadaśabandhake sadaśabandhakāni
Vocativesadaśabandhaka sadaśabandhake sadaśabandhakāni
Accusativesadaśabandhakam sadaśabandhake sadaśabandhakāni
Instrumentalsadaśabandhakena sadaśabandhakābhyām sadaśabandhakaiḥ
Dativesadaśabandhakāya sadaśabandhakābhyām sadaśabandhakebhyaḥ
Ablativesadaśabandhakāt sadaśabandhakābhyām sadaśabandhakebhyaḥ
Genitivesadaśabandhakasya sadaśabandhakayoḥ sadaśabandhakānām
Locativesadaśabandhake sadaśabandhakayoḥ sadaśabandhakeṣu

Compound sadaśabandhaka -

Adverb -sadaśabandhakam -sadaśabandhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria