Declension table of ?sadaśāpavitra

Deva

MasculineSingularDualPlural
Nominativesadaśāpavitraḥ sadaśāpavitrau sadaśāpavitrāḥ
Vocativesadaśāpavitra sadaśāpavitrau sadaśāpavitrāḥ
Accusativesadaśāpavitram sadaśāpavitrau sadaśāpavitrān
Instrumentalsadaśāpavitreṇa sadaśāpavitrābhyām sadaśāpavitraiḥ sadaśāpavitrebhiḥ
Dativesadaśāpavitrāya sadaśāpavitrābhyām sadaśāpavitrebhyaḥ
Ablativesadaśāpavitrāt sadaśāpavitrābhyām sadaśāpavitrebhyaḥ
Genitivesadaśāpavitrasya sadaśāpavitrayoḥ sadaśāpavitrāṇām
Locativesadaśāpavitre sadaśāpavitrayoḥ sadaśāpavitreṣu

Compound sadaśāpavitra -

Adverb -sadaśāpavitram -sadaśāpavitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria