Declension table of ?sadaśa

Deva

NeuterSingularDualPlural
Nominativesadaśam sadaśe sadaśāni
Vocativesadaśa sadaśe sadaśāni
Accusativesadaśam sadaśe sadaśāni
Instrumentalsadaśena sadaśābhyām sadaśaiḥ
Dativesadaśāya sadaśābhyām sadaśebhyaḥ
Ablativesadaśāt sadaśābhyām sadaśebhyaḥ
Genitivesadaśasya sadaśayoḥ sadaśānām
Locativesadaśe sadaśayoḥ sadaśeṣu

Compound sadaśa -

Adverb -sadaśam -sadaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria