Declension table of ?sadayahṛdaya

Deva

NeuterSingularDualPlural
Nominativesadayahṛdayam sadayahṛdaye sadayahṛdayāni
Vocativesadayahṛdaya sadayahṛdaye sadayahṛdayāni
Accusativesadayahṛdayam sadayahṛdaye sadayahṛdayāni
Instrumentalsadayahṛdayena sadayahṛdayābhyām sadayahṛdayaiḥ
Dativesadayahṛdayāya sadayahṛdayābhyām sadayahṛdayebhyaḥ
Ablativesadayahṛdayāt sadayahṛdayābhyām sadayahṛdayebhyaḥ
Genitivesadayahṛdayasya sadayahṛdayayoḥ sadayahṛdayānām
Locativesadayahṛdaye sadayahṛdayayoḥ sadayahṛdayeṣu

Compound sadayahṛdaya -

Adverb -sadayahṛdayam -sadayahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria