Declension table of ?sadayahṛdaya

Deva

MasculineSingularDualPlural
Nominativesadayahṛdayaḥ sadayahṛdayau sadayahṛdayāḥ
Vocativesadayahṛdaya sadayahṛdayau sadayahṛdayāḥ
Accusativesadayahṛdayam sadayahṛdayau sadayahṛdayān
Instrumentalsadayahṛdayena sadayahṛdayābhyām sadayahṛdayaiḥ sadayahṛdayebhiḥ
Dativesadayahṛdayāya sadayahṛdayābhyām sadayahṛdayebhyaḥ
Ablativesadayahṛdayāt sadayahṛdayābhyām sadayahṛdayebhyaḥ
Genitivesadayahṛdayasya sadayahṛdayayoḥ sadayahṛdayānām
Locativesadayahṛdaye sadayahṛdayayoḥ sadayahṛdayeṣu

Compound sadayahṛdaya -

Adverb -sadayahṛdayam -sadayahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria