Declension table of sadaya

Deva

MasculineSingularDualPlural
Nominativesadayaḥ sadayau sadayāḥ
Vocativesadaya sadayau sadayāḥ
Accusativesadayam sadayau sadayān
Instrumentalsadayena sadayābhyām sadayaiḥ sadayebhiḥ
Dativesadayāya sadayābhyām sadayebhyaḥ
Ablativesadayāt sadayābhyām sadayebhyaḥ
Genitivesadayasya sadayayoḥ sadayānām
Locativesadaye sadayayoḥ sadayeṣu

Compound sadaya -

Adverb -sadayam -sadayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria