Declension table of ?sadatā

Deva

FeminineSingularDualPlural
Nominativesadatā sadate sadatāḥ
Vocativesadate sadate sadatāḥ
Accusativesadatām sadate sadatāḥ
Instrumentalsadatayā sadatābhyām sadatābhiḥ
Dativesadatāyai sadatābhyām sadatābhyaḥ
Ablativesadatāyāḥ sadatābhyām sadatābhyaḥ
Genitivesadatāyāḥ sadatayoḥ sadatānām
Locativesadatāyām sadatayoḥ sadatāsu

Adverb -sadatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria