Declension table of ?sadasatpati

Deva

MasculineSingularDualPlural
Nominativesadasatpatiḥ sadasatpatī sadasatpatayaḥ
Vocativesadasatpate sadasatpatī sadasatpatayaḥ
Accusativesadasatpatim sadasatpatī sadasatpatīn
Instrumentalsadasatpatinā sadasatpatibhyām sadasatpatibhiḥ
Dativesadasatpataye sadasatpatibhyām sadasatpatibhyaḥ
Ablativesadasatpateḥ sadasatpatibhyām sadasatpatibhyaḥ
Genitivesadasatpateḥ sadasatpatyoḥ sadasatpatīnām
Locativesadasatpatau sadasatpatyoḥ sadasatpatiṣu

Compound sadasatpati -

Adverb -sadasatpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria