Declension table of ?sadasatā

Deva

FeminineSingularDualPlural
Nominativesadasatā sadasate sadasatāḥ
Vocativesadasate sadasate sadasatāḥ
Accusativesadasatām sadasate sadasatāḥ
Instrumentalsadasatayā sadasatābhyām sadasatābhiḥ
Dativesadasatāyai sadasatābhyām sadasatābhyaḥ
Ablativesadasatāyāḥ sadasatābhyām sadasatābhyaḥ
Genitivesadasatāyāḥ sadasatayoḥ sadasatānām
Locativesadasatāyām sadasatayoḥ sadasatāsu

Adverb -sadasatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria