Declension table of ?sadasadrūpā

Deva

FeminineSingularDualPlural
Nominativesadasadrūpā sadasadrūpe sadasadrūpāḥ
Vocativesadasadrūpe sadasadrūpe sadasadrūpāḥ
Accusativesadasadrūpām sadasadrūpe sadasadrūpāḥ
Instrumentalsadasadrūpayā sadasadrūpābhyām sadasadrūpābhiḥ
Dativesadasadrūpāyai sadasadrūpābhyām sadasadrūpābhyaḥ
Ablativesadasadrūpāyāḥ sadasadrūpābhyām sadasadrūpābhyaḥ
Genitivesadasadrūpāyāḥ sadasadrūpayoḥ sadasadrūpāṇām
Locativesadasadrūpāyām sadasadrūpayoḥ sadasadrūpāsu

Adverb -sadasadrūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria