Declension table of sadasadrūpa

Deva

MasculineSingularDualPlural
Nominativesadasadrūpaḥ sadasadrūpau sadasadrūpāḥ
Vocativesadasadrūpa sadasadrūpau sadasadrūpāḥ
Accusativesadasadrūpam sadasadrūpau sadasadrūpān
Instrumentalsadasadrūpeṇa sadasadrūpābhyām sadasadrūpaiḥ sadasadrūpebhiḥ
Dativesadasadrūpāya sadasadrūpābhyām sadasadrūpebhyaḥ
Ablativesadasadrūpāt sadasadrūpābhyām sadasadrūpebhyaḥ
Genitivesadasadrūpasya sadasadrūpayoḥ sadasadrūpāṇām
Locativesadasadrūpe sadasadrūpayoḥ sadasadrūpeṣu

Compound sadasadrūpa -

Adverb -sadasadrūpam -sadasadrūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria