Declension table of ?sadasadbhāva

Deva

MasculineSingularDualPlural
Nominativesadasadbhāvaḥ sadasadbhāvau sadasadbhāvāḥ
Vocativesadasadbhāva sadasadbhāvau sadasadbhāvāḥ
Accusativesadasadbhāvam sadasadbhāvau sadasadbhāvān
Instrumentalsadasadbhāvena sadasadbhāvābhyām sadasadbhāvaiḥ sadasadbhāvebhiḥ
Dativesadasadbhāvāya sadasadbhāvābhyām sadasadbhāvebhyaḥ
Ablativesadasadbhāvāt sadasadbhāvābhyām sadasadbhāvebhyaḥ
Genitivesadasadbhāvasya sadasadbhāvayoḥ sadasadbhāvānām
Locativesadasadbhāve sadasadbhāvayoḥ sadasadbhāveṣu

Compound sadasadbhāva -

Adverb -sadasadbhāvam -sadasadbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria