Declension table of ?sadasadātmikā

Deva

FeminineSingularDualPlural
Nominativesadasadātmikā sadasadātmike sadasadātmikāḥ
Vocativesadasadātmike sadasadātmike sadasadātmikāḥ
Accusativesadasadātmikām sadasadātmike sadasadātmikāḥ
Instrumentalsadasadātmikayā sadasadātmikābhyām sadasadātmikābhiḥ
Dativesadasadātmikāyai sadasadātmikābhyām sadasadātmikābhyaḥ
Ablativesadasadātmikāyāḥ sadasadātmikābhyām sadasadātmikābhyaḥ
Genitivesadasadātmikāyāḥ sadasadātmikayoḥ sadasadātmikānām
Locativesadasadātmikāyām sadasadātmikayoḥ sadasadātmikāsu

Adverb -sadasadātmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria