Declension table of ?sadasadātmatā

Deva

FeminineSingularDualPlural
Nominativesadasadātmatā sadasadātmate sadasadātmatāḥ
Vocativesadasadātmate sadasadātmate sadasadātmatāḥ
Accusativesadasadātmatām sadasadātmate sadasadātmatāḥ
Instrumentalsadasadātmatayā sadasadātmatābhyām sadasadātmatābhiḥ
Dativesadasadātmatāyai sadasadātmatābhyām sadasadātmatābhyaḥ
Ablativesadasadātmatāyāḥ sadasadātmatābhyām sadasadātmatābhyaḥ
Genitivesadasadātmatāyāḥ sadasadātmatayoḥ sadasadātmatānām
Locativesadasadātmatāyām sadasadātmatayoḥ sadasadātmatāsu

Adverb -sadasadātmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria