Declension table of ?sadarthasāramañjarī

Deva

FeminineSingularDualPlural
Nominativesadarthasāramañjarī sadarthasāramañjaryau sadarthasāramañjaryaḥ
Vocativesadarthasāramañjari sadarthasāramañjaryau sadarthasāramañjaryaḥ
Accusativesadarthasāramañjarīm sadarthasāramañjaryau sadarthasāramañjarīḥ
Instrumentalsadarthasāramañjaryā sadarthasāramañjarībhyām sadarthasāramañjarībhiḥ
Dativesadarthasāramañjaryai sadarthasāramañjarībhyām sadarthasāramañjarībhyaḥ
Ablativesadarthasāramañjaryāḥ sadarthasāramañjarībhyām sadarthasāramañjarībhyaḥ
Genitivesadarthasāramañjaryāḥ sadarthasāramañjaryoḥ sadarthasāramañjarīṇām
Locativesadarthasāramañjaryām sadarthasāramañjaryoḥ sadarthasāramañjarīṣu

Compound sadarthasāramañjari - sadarthasāramañjarī -

Adverb -sadarthasāramañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria