Declension table of ?sadartha

Deva

MasculineSingularDualPlural
Nominativesadarthaḥ sadarthau sadarthāḥ
Vocativesadartha sadarthau sadarthāḥ
Accusativesadartham sadarthau sadarthān
Instrumentalsadarthena sadarthābhyām sadarthaiḥ sadarthebhiḥ
Dativesadarthāya sadarthābhyām sadarthebhyaḥ
Ablativesadarthāt sadarthābhyām sadarthebhyaḥ
Genitivesadarthasya sadarthayoḥ sadarthānām
Locativesadarthe sadarthayoḥ sadartheṣu

Compound sadartha -

Adverb -sadartham -sadarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria