Declension table of sadarpa

Deva

NeuterSingularDualPlural
Nominativesadarpam sadarpe sadarpāṇi
Vocativesadarpa sadarpe sadarpāṇi
Accusativesadarpam sadarpe sadarpāṇi
Instrumentalsadarpeṇa sadarpābhyām sadarpaiḥ
Dativesadarpāya sadarpābhyām sadarpebhyaḥ
Ablativesadarpāt sadarpābhyām sadarpebhyaḥ
Genitivesadarpasya sadarpayoḥ sadarpāṇām
Locativesadarpe sadarpayoḥ sadarpeṣu

Compound sadarpa -

Adverb -sadarpam -sadarpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria