Declension table of ?sadara

Deva

NeuterSingularDualPlural
Nominativesadaram sadare sadarāṇi
Vocativesadara sadare sadarāṇi
Accusativesadaram sadare sadarāṇi
Instrumentalsadareṇa sadarābhyām sadaraiḥ
Dativesadarāya sadarābhyām sadarebhyaḥ
Ablativesadarāt sadarābhyām sadarebhyaḥ
Genitivesadarasya sadarayoḥ sadarāṇām
Locativesadare sadarayoḥ sadareṣu

Compound sadara -

Adverb -sadaram -sadarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria