Declension table of ?sadara

Deva

MasculineSingularDualPlural
Nominativesadaraḥ sadarau sadarāḥ
Vocativesadara sadarau sadarāḥ
Accusativesadaram sadarau sadarān
Instrumentalsadareṇa sadarābhyām sadaraiḥ sadarebhiḥ
Dativesadarāya sadarābhyām sadarebhyaḥ
Ablativesadarāt sadarābhyām sadarebhyaḥ
Genitivesadarasya sadarayoḥ sadarāṇām
Locativesadare sadarayoḥ sadareṣu

Compound sadara -

Adverb -sadaram -sadarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria