Declension table of ?sadapadeśā

Deva

FeminineSingularDualPlural
Nominativesadapadeśā sadapadeśe sadapadeśāḥ
Vocativesadapadeśe sadapadeśe sadapadeśāḥ
Accusativesadapadeśām sadapadeśe sadapadeśāḥ
Instrumentalsadapadeśayā sadapadeśābhyām sadapadeśābhiḥ
Dativesadapadeśāyai sadapadeśābhyām sadapadeśābhyaḥ
Ablativesadapadeśāyāḥ sadapadeśābhyām sadapadeśābhyaḥ
Genitivesadapadeśāyāḥ sadapadeśayoḥ sadapadeśānām
Locativesadapadeśāyām sadapadeśayoḥ sadapadeśāsu

Adverb -sadapadeśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria