Declension table of ?sadapadeśa

Deva

MasculineSingularDualPlural
Nominativesadapadeśaḥ sadapadeśau sadapadeśāḥ
Vocativesadapadeśa sadapadeśau sadapadeśāḥ
Accusativesadapadeśam sadapadeśau sadapadeśān
Instrumentalsadapadeśena sadapadeśābhyām sadapadeśaiḥ sadapadeśebhiḥ
Dativesadapadeśāya sadapadeśābhyām sadapadeśebhyaḥ
Ablativesadapadeśāt sadapadeśābhyām sadapadeśebhyaḥ
Genitivesadapadeśasya sadapadeśayoḥ sadapadeśānām
Locativesadapadeśe sadapadeśayoḥ sadapadeśeṣu

Compound sadapadeśa -

Adverb -sadapadeśam -sadapadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria