Declension table of sadana

Deva

MasculineSingularDualPlural
Nominativesadanaḥ sadanau sadanāḥ
Vocativesadana sadanau sadanāḥ
Accusativesadanam sadanau sadanān
Instrumentalsadanena sadanābhyām sadanaiḥ sadanebhiḥ
Dativesadanāya sadanābhyām sadanebhyaḥ
Ablativesadanāt sadanābhyām sadanebhyaḥ
Genitivesadanasya sadanayoḥ sadanānām
Locativesadane sadanayoḥ sadaneṣu

Compound sadana -

Adverb -sadanam -sadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria