Declension table of ?sadama

Deva

MasculineSingularDualPlural
Nominativesadamaḥ sadamau sadamāḥ
Vocativesadama sadamau sadamāḥ
Accusativesadamam sadamau sadamān
Instrumentalsadamena sadamābhyām sadamaiḥ sadamebhiḥ
Dativesadamāya sadamābhyām sadamebhyaḥ
Ablativesadamāt sadamābhyām sadamebhyaḥ
Genitivesadamasya sadamayoḥ sadamānām
Locativesadame sadamayoḥ sadameṣu

Compound sadama -

Adverb -sadamam -sadamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria