Declension table of ?sadalaṅkṛtitā

Deva

FeminineSingularDualPlural
Nominativesadalaṅkṛtitā sadalaṅkṛtite sadalaṅkṛtitāḥ
Vocativesadalaṅkṛtite sadalaṅkṛtite sadalaṅkṛtitāḥ
Accusativesadalaṅkṛtitām sadalaṅkṛtite sadalaṅkṛtitāḥ
Instrumentalsadalaṅkṛtitayā sadalaṅkṛtitābhyām sadalaṅkṛtitābhiḥ
Dativesadalaṅkṛtitāyai sadalaṅkṛtitābhyām sadalaṅkṛtitābhyaḥ
Ablativesadalaṅkṛtitāyāḥ sadalaṅkṛtitābhyām sadalaṅkṛtitābhyaḥ
Genitivesadalaṅkṛtitāyāḥ sadalaṅkṛtitayoḥ sadalaṅkṛtitānām
Locativesadalaṅkṛtitāyām sadalaṅkṛtitayoḥ sadalaṅkṛtitāsu

Adverb -sadalaṅkṛtitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria