Declension table of ?sadakṣiṇa

Deva

NeuterSingularDualPlural
Nominativesadakṣiṇam sadakṣiṇe sadakṣiṇāni
Vocativesadakṣiṇa sadakṣiṇe sadakṣiṇāni
Accusativesadakṣiṇam sadakṣiṇe sadakṣiṇāni
Instrumentalsadakṣiṇena sadakṣiṇābhyām sadakṣiṇaiḥ
Dativesadakṣiṇāya sadakṣiṇābhyām sadakṣiṇebhyaḥ
Ablativesadakṣiṇāt sadakṣiṇābhyām sadakṣiṇebhyaḥ
Genitivesadakṣiṇasya sadakṣiṇayoḥ sadakṣiṇānām
Locativesadakṣiṇe sadakṣiṇayoḥ sadakṣiṇeṣu

Compound sadakṣiṇa -

Adverb -sadakṣiṇam -sadakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria