Declension table of ?sadakṣiṇa

Deva

MasculineSingularDualPlural
Nominativesadakṣiṇaḥ sadakṣiṇau sadakṣiṇāḥ
Vocativesadakṣiṇa sadakṣiṇau sadakṣiṇāḥ
Accusativesadakṣiṇam sadakṣiṇau sadakṣiṇān
Instrumentalsadakṣiṇena sadakṣiṇābhyām sadakṣiṇaiḥ sadakṣiṇebhiḥ
Dativesadakṣiṇāya sadakṣiṇābhyām sadakṣiṇebhyaḥ
Ablativesadakṣiṇāt sadakṣiṇābhyām sadakṣiṇebhyaḥ
Genitivesadakṣiṇasya sadakṣiṇayoḥ sadakṣiṇānām
Locativesadakṣiṇe sadakṣiṇayoḥ sadakṣiṇeṣu

Compound sadakṣiṇa -

Adverb -sadakṣiṇam -sadakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria