Declension table of ?sadakṣa

Deva

MasculineSingularDualPlural
Nominativesadakṣaḥ sadakṣau sadakṣāḥ
Vocativesadakṣa sadakṣau sadakṣāḥ
Accusativesadakṣam sadakṣau sadakṣān
Instrumentalsadakṣeṇa sadakṣābhyām sadakṣaiḥ sadakṣebhiḥ
Dativesadakṣāya sadakṣābhyām sadakṣebhyaḥ
Ablativesadakṣāt sadakṣābhyām sadakṣebhyaḥ
Genitivesadakṣasya sadakṣayoḥ sadakṣāṇām
Locativesadakṣe sadakṣayoḥ sadakṣeṣu

Compound sadakṣa -

Adverb -sadakṣam -sadakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria