Declension table of ?sadaivatā

Deva

FeminineSingularDualPlural
Nominativesadaivatā sadaivate sadaivatāḥ
Vocativesadaivate sadaivate sadaivatāḥ
Accusativesadaivatām sadaivate sadaivatāḥ
Instrumentalsadaivatayā sadaivatābhyām sadaivatābhiḥ
Dativesadaivatāyai sadaivatābhyām sadaivatābhyaḥ
Ablativesadaivatāyāḥ sadaivatābhyām sadaivatābhyaḥ
Genitivesadaivatāyāḥ sadaivatayoḥ sadaivatānām
Locativesadaivatāyām sadaivatayoḥ sadaivatāsu

Adverb -sadaivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria