Declension table of ?sadaivata

Deva

NeuterSingularDualPlural
Nominativesadaivatam sadaivate sadaivatāni
Vocativesadaivata sadaivate sadaivatāni
Accusativesadaivatam sadaivate sadaivatāni
Instrumentalsadaivatena sadaivatābhyām sadaivataiḥ
Dativesadaivatāya sadaivatābhyām sadaivatebhyaḥ
Ablativesadaivatāt sadaivatābhyām sadaivatebhyaḥ
Genitivesadaivatasya sadaivatayoḥ sadaivatānām
Locativesadaivate sadaivatayoḥ sadaivateṣu

Compound sadaivata -

Adverb -sadaivatam -sadaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria