Declension table of ?sadaivata

Deva

MasculineSingularDualPlural
Nominativesadaivataḥ sadaivatau sadaivatāḥ
Vocativesadaivata sadaivatau sadaivatāḥ
Accusativesadaivatam sadaivatau sadaivatān
Instrumentalsadaivatena sadaivatābhyām sadaivataiḥ sadaivatebhiḥ
Dativesadaivatāya sadaivatābhyām sadaivatebhyaḥ
Ablativesadaivatāt sadaivatābhyām sadaivatebhyaḥ
Genitivesadaivatasya sadaivatayoḥ sadaivatānām
Locativesadaivate sadaivatayoḥ sadaivateṣu

Compound sadaivata -

Adverb -sadaivatam -sadaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria