Declension table of ?sadaikarūparūpā

Deva

FeminineSingularDualPlural
Nominativesadaikarūparūpā sadaikarūparūpe sadaikarūparūpāḥ
Vocativesadaikarūparūpe sadaikarūparūpe sadaikarūparūpāḥ
Accusativesadaikarūparūpām sadaikarūparūpe sadaikarūparūpāḥ
Instrumentalsadaikarūparūpayā sadaikarūparūpābhyām sadaikarūparūpābhiḥ
Dativesadaikarūparūpāyai sadaikarūparūpābhyām sadaikarūparūpābhyaḥ
Ablativesadaikarūparūpāyāḥ sadaikarūparūpābhyām sadaikarūparūpābhyaḥ
Genitivesadaikarūparūpāyāḥ sadaikarūparūpayoḥ sadaikarūparūpāṇām
Locativesadaikarūparūpāyām sadaikarūparūpayoḥ sadaikarūparūpāsu

Adverb -sadaikarūparūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria