Declension table of ?sadaikarūparūpa

Deva

NeuterSingularDualPlural
Nominativesadaikarūparūpam sadaikarūparūpe sadaikarūparūpāṇi
Vocativesadaikarūparūpa sadaikarūparūpe sadaikarūparūpāṇi
Accusativesadaikarūparūpam sadaikarūparūpe sadaikarūparūpāṇi
Instrumentalsadaikarūparūpeṇa sadaikarūparūpābhyām sadaikarūparūpaiḥ
Dativesadaikarūparūpāya sadaikarūparūpābhyām sadaikarūparūpebhyaḥ
Ablativesadaikarūparūpāt sadaikarūparūpābhyām sadaikarūparūpebhyaḥ
Genitivesadaikarūparūpasya sadaikarūparūpayoḥ sadaikarūparūpāṇām
Locativesadaikarūparūpe sadaikarūparūpayoḥ sadaikarūparūpeṣu

Compound sadaikarūparūpa -

Adverb -sadaikarūparūpam -sadaikarūparūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria